Mañjuvajrastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

मञ्जुवज्रस्तोत्रम्

mañjuvajrastotram

mañjugarbhakṛtam


namaḥ śrīmañjuvajrāya


śaśadharamiva śubhraṃ khaḍgapustākapāṇiṃ

suruciramaliśāntaṃ pañcacīraṃ kumāram |

pṛthutaravaramokṣaṃ padmapatrāyatākṣaṃ

kumatidahanadakṣaṃ mañjughoṣaṃ namāmi || 1 ||

kṛtamṛgaripuyānaṃ dattabhaktapradānaṃ

suradanujanṛyānaṃ bodhisattvapradhānam |

akhilaguṇanidhānaṃ sarvavidyāvitānaṃ

karasarasijabāṇaṃ mañjughoṣaṃ namāmi || 2 ||

vibhṛtasakalakoṣaṃ kṣālitājñānadoṣaṃ

smaraṇabhajanatoṣaṃ dūrarāgādidoṣam |

vihitasasurapoṣaṃ siddhidākhyānayoṣaṃ

kṛtajaḍapariśoṣaṃ mañjughoṣaṃ namāmi || 3 ||

gaṇapatiśarajanmaśrīmahākālasiṃhaiḥ

parivṛtamiva candrābhābhamindīvarākṣam |

asi-śara-japamālā-pustakaṃ saṃvahantam

urasi lalitamālaṃ mañjughoṣaṃ namāmi || 4 ||

surapatiśamanāyāpyeṣa mitrāgnirakṣaḥ-

pavanapramathapālaiḥ saṃvṛtaṃ smeravaktram |

khagapatirathagātraṃ brahmavandyaṃ ramomā-

vihitacaraṇabhaktaṃ mañjughoṣaṃ namāmi || 5 ||

yadasikaṭhinadhārācchedamārgābhivāhā (haḥ)

sakalasaliladhārāpātitāṅgāṅgamantraḥ |

bahuparicayasthalyāṃ bhūminadyāpi reje

bahutaramahimānaṃ mañjughoṣaṃ namāmi || 6 ||

bhavadabhinavanutyā toṣitā guhyadevī

nikhilanigamasārā suprakāśā'tireje |

bhavajalanidhipāraṃ dānakalpadrumāgraṃ

galitabahumahograṃ mañjughoṣaṃ namāmi || 7 ||

vibhajati janaloko dharmadhātuṃ maheśaṃ

daśaśatadalapadme saṃsthitaṃ jyotiraiśam |

tadapi tava praśastaṃ devamāhātmyamīśaṃ

vibhajati bhujageśaṃ mañjughoṣaṃ namāmi || 8 ||

paṭhati yadidamiṣṭaṃ mālinīpadyabandhaṃ

sa bhavati kavirājo vādisiṃhāsanasthaḥ |

sakalavisabhāsu projjvaladvāksudhāraḥ

kalitasakalavidyo bhūṣaṇo bhavyadakṣaḥ || 9 ||



svayambhūpurāṇoddhṛtaṃ mañjugarbhaviracittaṃ

mañjuvajrastotraṃ samāptam |